Declension table of ?sāntvayitavya

Deva

NeuterSingularDualPlural
Nominativesāntvayitavyam sāntvayitavye sāntvayitavyāni
Vocativesāntvayitavya sāntvayitavye sāntvayitavyāni
Accusativesāntvayitavyam sāntvayitavye sāntvayitavyāni
Instrumentalsāntvayitavyena sāntvayitavyābhyām sāntvayitavyaiḥ
Dativesāntvayitavyāya sāntvayitavyābhyām sāntvayitavyebhyaḥ
Ablativesāntvayitavyāt sāntvayitavyābhyām sāntvayitavyebhyaḥ
Genitivesāntvayitavyasya sāntvayitavyayoḥ sāntvayitavyānām
Locativesāntvayitavye sāntvayitavyayoḥ sāntvayitavyeṣu

Compound sāntvayitavya -

Adverb -sāntvayitavyam -sāntvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria