Conjugation tables of ?śuṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśuṇṭhāmi śuṇṭhāvaḥ śuṇṭhāmaḥ
Secondśuṇṭhasi śuṇṭhathaḥ śuṇṭhatha
Thirdśuṇṭhati śuṇṭhataḥ śuṇṭhanti


MiddleSingularDualPlural
Firstśuṇṭhe śuṇṭhāvahe śuṇṭhāmahe
Secondśuṇṭhase śuṇṭhethe śuṇṭhadhve
Thirdśuṇṭhate śuṇṭhete śuṇṭhante


PassiveSingularDualPlural
Firstśuṇṭhye śuṇṭhyāvahe śuṇṭhyāmahe
Secondśuṇṭhyase śuṇṭhyethe śuṇṭhyadhve
Thirdśuṇṭhyate śuṇṭhyete śuṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśuṇṭham aśuṇṭhāva aśuṇṭhāma
Secondaśuṇṭhaḥ aśuṇṭhatam aśuṇṭhata
Thirdaśuṇṭhat aśuṇṭhatām aśuṇṭhan


MiddleSingularDualPlural
Firstaśuṇṭhe aśuṇṭhāvahi aśuṇṭhāmahi
Secondaśuṇṭhathāḥ aśuṇṭhethām aśuṇṭhadhvam
Thirdaśuṇṭhata aśuṇṭhetām aśuṇṭhanta


PassiveSingularDualPlural
Firstaśuṇṭhye aśuṇṭhyāvahi aśuṇṭhyāmahi
Secondaśuṇṭhyathāḥ aśuṇṭhyethām aśuṇṭhyadhvam
Thirdaśuṇṭhyata aśuṇṭhyetām aśuṇṭhyanta


Optative

ActiveSingularDualPlural
Firstśuṇṭheyam śuṇṭheva śuṇṭhema
Secondśuṇṭheḥ śuṇṭhetam śuṇṭheta
Thirdśuṇṭhet śuṇṭhetām śuṇṭheyuḥ


MiddleSingularDualPlural
Firstśuṇṭheya śuṇṭhevahi śuṇṭhemahi
Secondśuṇṭhethāḥ śuṇṭheyāthām śuṇṭhedhvam
Thirdśuṇṭheta śuṇṭheyātām śuṇṭheran


PassiveSingularDualPlural
Firstśuṇṭhyeya śuṇṭhyevahi śuṇṭhyemahi
Secondśuṇṭhyethāḥ śuṇṭhyeyāthām śuṇṭhyedhvam
Thirdśuṇṭhyeta śuṇṭhyeyātām śuṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstśuṇṭhāni śuṇṭhāva śuṇṭhāma
Secondśuṇṭha śuṇṭhatam śuṇṭhata
Thirdśuṇṭhatu śuṇṭhatām śuṇṭhantu


MiddleSingularDualPlural
Firstśuṇṭhai śuṇṭhāvahai śuṇṭhāmahai
Secondśuṇṭhasva śuṇṭhethām śuṇṭhadhvam
Thirdśuṇṭhatām śuṇṭhetām śuṇṭhantām


PassiveSingularDualPlural
Firstśuṇṭhyai śuṇṭhyāvahai śuṇṭhyāmahai
Secondśuṇṭhyasva śuṇṭhyethām śuṇṭhyadhvam
Thirdśuṇṭhyatām śuṇṭhyetām śuṇṭhyantām


Future

ActiveSingularDualPlural
Firstśuṇṭhiṣyāmi śuṇṭhiṣyāvaḥ śuṇṭhiṣyāmaḥ
Secondśuṇṭhiṣyasi śuṇṭhiṣyathaḥ śuṇṭhiṣyatha
Thirdśuṇṭhiṣyati śuṇṭhiṣyataḥ śuṇṭhiṣyanti


MiddleSingularDualPlural
Firstśuṇṭhiṣye śuṇṭhiṣyāvahe śuṇṭhiṣyāmahe
Secondśuṇṭhiṣyase śuṇṭhiṣyethe śuṇṭhiṣyadhve
Thirdśuṇṭhiṣyate śuṇṭhiṣyete śuṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśuṇṭhitāsmi śuṇṭhitāsvaḥ śuṇṭhitāsmaḥ
Secondśuṇṭhitāsi śuṇṭhitāsthaḥ śuṇṭhitāstha
Thirdśuṇṭhitā śuṇṭhitārau śuṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśuṇṭha śuśuṇṭhiva śuśuṇṭhima
Secondśuśuṇṭhitha śuśuṇṭhathuḥ śuśuṇṭha
Thirdśuśuṇṭha śuśuṇṭhatuḥ śuśuṇṭhuḥ


MiddleSingularDualPlural
Firstśuśuṇṭhe śuśuṇṭhivahe śuśuṇṭhimahe
Secondśuśuṇṭhiṣe śuśuṇṭhāthe śuśuṇṭhidhve
Thirdśuśuṇṭhe śuśuṇṭhāte śuśuṇṭhire


Benedictive

ActiveSingularDualPlural
Firstśuṇṭhyāsam śuṇṭhyāsva śuṇṭhyāsma
Secondśuṇṭhyāḥ śuṇṭhyāstam śuṇṭhyāsta
Thirdśuṇṭhyāt śuṇṭhyāstām śuṇṭhyāsuḥ

Participles

Past Passive Participle
śuṇṭhita m. n. śuṇṭhitā f.

Past Active Participle
śuṇṭhitavat m. n. śuṇṭhitavatī f.

Present Active Participle
śuṇṭhat m. n. śuṇṭhantī f.

Present Middle Participle
śuṇṭhamāna m. n. śuṇṭhamānā f.

Present Passive Participle
śuṇṭhyamāna m. n. śuṇṭhyamānā f.

Future Active Participle
śuṇṭhiṣyat m. n. śuṇṭhiṣyantī f.

Future Middle Participle
śuṇṭhiṣyamāṇa m. n. śuṇṭhiṣyamāṇā f.

Future Passive Participle
śuṇṭhitavya m. n. śuṇṭhitavyā f.

Future Passive Participle
śuṇṭhya m. n. śuṇṭhyā f.

Future Passive Participle
śuṇṭhanīya m. n. śuṇṭhanīyā f.

Perfect Active Participle
śuśuṇṭhvas m. n. śuśuṇṭhuṣī f.

Perfect Middle Participle
śuśuṇṭhāna m. n. śuśuṇṭhānā f.

Indeclinable forms

Infinitive
śuṇṭhitum

Absolutive
śuṇṭhitvā

Absolutive
-śuṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria