Declension table of ?śuṇṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhiṣyamāṇaḥ śuṇṭhiṣyamāṇau śuṇṭhiṣyamāṇāḥ
Vocativeśuṇṭhiṣyamāṇa śuṇṭhiṣyamāṇau śuṇṭhiṣyamāṇāḥ
Accusativeśuṇṭhiṣyamāṇam śuṇṭhiṣyamāṇau śuṇṭhiṣyamāṇān
Instrumentalśuṇṭhiṣyamāṇena śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇaiḥ śuṇṭhiṣyamāṇebhiḥ
Dativeśuṇṭhiṣyamāṇāya śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇebhyaḥ
Ablativeśuṇṭhiṣyamāṇāt śuṇṭhiṣyamāṇābhyām śuṇṭhiṣyamāṇebhyaḥ
Genitiveśuṇṭhiṣyamāṇasya śuṇṭhiṣyamāṇayoḥ śuṇṭhiṣyamāṇānām
Locativeśuṇṭhiṣyamāṇe śuṇṭhiṣyamāṇayoḥ śuṇṭhiṣyamāṇeṣu

Compound śuṇṭhiṣyamāṇa -

Adverb -śuṇṭhiṣyamāṇam -śuṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria