Declension table of ?śuṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhitavyaḥ śuṇṭhitavyau śuṇṭhitavyāḥ
Vocativeśuṇṭhitavya śuṇṭhitavyau śuṇṭhitavyāḥ
Accusativeśuṇṭhitavyam śuṇṭhitavyau śuṇṭhitavyān
Instrumentalśuṇṭhitavyena śuṇṭhitavyābhyām śuṇṭhitavyaiḥ śuṇṭhitavyebhiḥ
Dativeśuṇṭhitavyāya śuṇṭhitavyābhyām śuṇṭhitavyebhyaḥ
Ablativeśuṇṭhitavyāt śuṇṭhitavyābhyām śuṇṭhitavyebhyaḥ
Genitiveśuṇṭhitavyasya śuṇṭhitavyayoḥ śuṇṭhitavyānām
Locativeśuṇṭhitavye śuṇṭhitavyayoḥ śuṇṭhitavyeṣu

Compound śuṇṭhitavya -

Adverb -śuṇṭhitavyam -śuṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria