Declension table of ?śuṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhiṣyan śuṇṭhiṣyantau śuṇṭhiṣyantaḥ
Vocativeśuṇṭhiṣyan śuṇṭhiṣyantau śuṇṭhiṣyantaḥ
Accusativeśuṇṭhiṣyantam śuṇṭhiṣyantau śuṇṭhiṣyataḥ
Instrumentalśuṇṭhiṣyatā śuṇṭhiṣyadbhyām śuṇṭhiṣyadbhiḥ
Dativeśuṇṭhiṣyate śuṇṭhiṣyadbhyām śuṇṭhiṣyadbhyaḥ
Ablativeśuṇṭhiṣyataḥ śuṇṭhiṣyadbhyām śuṇṭhiṣyadbhyaḥ
Genitiveśuṇṭhiṣyataḥ śuṇṭhiṣyatoḥ śuṇṭhiṣyatām
Locativeśuṇṭhiṣyati śuṇṭhiṣyatoḥ śuṇṭhiṣyatsu

Compound śuṇṭhiṣyat -

Adverb -śuṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria