Conjugation tables of ?vedh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvedhāmi vedhāvaḥ vedhāmaḥ
Secondvedhasi vedhathaḥ vedhatha
Thirdvedhati vedhataḥ vedhanti


MiddleSingularDualPlural
Firstvedhe vedhāvahe vedhāmahe
Secondvedhase vedhethe vedhadhve
Thirdvedhate vedhete vedhante


PassiveSingularDualPlural
Firstvedhye vedhyāvahe vedhyāmahe
Secondvedhyase vedhyethe vedhyadhve
Thirdvedhyate vedhyete vedhyante


Imperfect

ActiveSingularDualPlural
Firstavedham avedhāva avedhāma
Secondavedhaḥ avedhatam avedhata
Thirdavedhat avedhatām avedhan


MiddleSingularDualPlural
Firstavedhe avedhāvahi avedhāmahi
Secondavedhathāḥ avedhethām avedhadhvam
Thirdavedhata avedhetām avedhanta


PassiveSingularDualPlural
Firstavedhye avedhyāvahi avedhyāmahi
Secondavedhyathāḥ avedhyethām avedhyadhvam
Thirdavedhyata avedhyetām avedhyanta


Optative

ActiveSingularDualPlural
Firstvedheyam vedheva vedhema
Secondvedheḥ vedhetam vedheta
Thirdvedhet vedhetām vedheyuḥ


MiddleSingularDualPlural
Firstvedheya vedhevahi vedhemahi
Secondvedhethāḥ vedheyāthām vedhedhvam
Thirdvedheta vedheyātām vedheran


PassiveSingularDualPlural
Firstvedhyeya vedhyevahi vedhyemahi
Secondvedhyethāḥ vedhyeyāthām vedhyedhvam
Thirdvedhyeta vedhyeyātām vedhyeran


Imperative

ActiveSingularDualPlural
Firstvedhāni vedhāva vedhāma
Secondvedha vedhatam vedhata
Thirdvedhatu vedhatām vedhantu


MiddleSingularDualPlural
Firstvedhai vedhāvahai vedhāmahai
Secondvedhasva vedhethām vedhadhvam
Thirdvedhatām vedhetām vedhantām


PassiveSingularDualPlural
Firstvedhyai vedhyāvahai vedhyāmahai
Secondvedhyasva vedhyethām vedhyadhvam
Thirdvedhyatām vedhyetām vedhyantām


Future

ActiveSingularDualPlural
Firstvedhiṣyāmi vedhiṣyāvaḥ vedhiṣyāmaḥ
Secondvedhiṣyasi vedhiṣyathaḥ vedhiṣyatha
Thirdvedhiṣyati vedhiṣyataḥ vedhiṣyanti


MiddleSingularDualPlural
Firstvedhiṣye vedhiṣyāvahe vedhiṣyāmahe
Secondvedhiṣyase vedhiṣyethe vedhiṣyadhve
Thirdvedhiṣyate vedhiṣyete vedhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvedhitāsmi vedhitāsvaḥ vedhitāsmaḥ
Secondvedhitāsi vedhitāsthaḥ vedhitāstha
Thirdvedhitā vedhitārau vedhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavedha vavedhiva vavedhima
Secondvavedhitha vavedhathuḥ vavedha
Thirdvavedha vavedhatuḥ vavedhuḥ


MiddleSingularDualPlural
Firstvavedhe vavedhivahe vavedhimahe
Secondvavedhiṣe vavedhāthe vavedhidhve
Thirdvavedhe vavedhāte vavedhire


Benedictive

ActiveSingularDualPlural
Firstvedhyāsam vedhyāsva vedhyāsma
Secondvedhyāḥ vedhyāstam vedhyāsta
Thirdvedhyāt vedhyāstām vedhyāsuḥ

Participles

Past Passive Participle
veddha m. n. veddhā f.

Past Active Participle
veddhavat m. n. veddhavatī f.

Present Active Participle
vedhat m. n. vedhantī f.

Present Middle Participle
vedhamāna m. n. vedhamānā f.

Present Passive Participle
vedhyamāna m. n. vedhyamānā f.

Future Active Participle
vedhiṣyat m. n. vedhiṣyantī f.

Future Middle Participle
vedhiṣyamāṇa m. n. vedhiṣyamāṇā f.

Future Passive Participle
vedhitavya m. n. vedhitavyā f.

Future Passive Participle
vedhya m. n. vedhyā f.

Future Passive Participle
vedhanīya m. n. vedhanīyā f.

Perfect Active Participle
vavedhvas m. n. vavedhuṣī f.

Perfect Middle Participle
vavedhāna m. n. vavedhānā f.

Indeclinable forms

Infinitive
vedhitum

Absolutive
veddhvā

Absolutive
-vedhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria