Declension table of ?vedhyamāna

Deva

MasculineSingularDualPlural
Nominativevedhyamānaḥ vedhyamānau vedhyamānāḥ
Vocativevedhyamāna vedhyamānau vedhyamānāḥ
Accusativevedhyamānam vedhyamānau vedhyamānān
Instrumentalvedhyamānena vedhyamānābhyām vedhyamānaiḥ vedhyamānebhiḥ
Dativevedhyamānāya vedhyamānābhyām vedhyamānebhyaḥ
Ablativevedhyamānāt vedhyamānābhyām vedhyamānebhyaḥ
Genitivevedhyamānasya vedhyamānayoḥ vedhyamānānām
Locativevedhyamāne vedhyamānayoḥ vedhyamāneṣu

Compound vedhyamāna -

Adverb -vedhyamānam -vedhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria