Declension table of ?vavedhvas

Deva

NeuterSingularDualPlural
Nominativevavedhvat vavedhvasī vavedhvaṃsi
Vocativevavedhvat vavedhvasī vavedhvaṃsi
Accusativevavedhvat vavedhvasī vavedhvaṃsi
Instrumentalvavedhvasā vavedhvadbhyām vavedhvadbhiḥ
Dativevavedhvase vavedhvadbhyām vavedhvadbhyaḥ
Ablativevavedhvasaḥ vavedhvadbhyām vavedhvadbhyaḥ
Genitivevavedhvasaḥ vavedhvasoḥ vavedhvasām
Locativevavedhvasi vavedhvasoḥ vavedhvatsu

Compound vavedhvad -

Adverb -vavedhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria