Declension table of ?veddha

Deva

NeuterSingularDualPlural
Nominativeveddham veddhe veddhāni
Vocativeveddha veddhe veddhāni
Accusativeveddham veddhe veddhāni
Instrumentalveddhena veddhābhyām veddhaiḥ
Dativeveddhāya veddhābhyām veddhebhyaḥ
Ablativeveddhāt veddhābhyām veddhebhyaḥ
Genitiveveddhasya veddhayoḥ veddhānām
Locativeveddhe veddhayoḥ veddheṣu

Compound veddha -

Adverb -veddham -veddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria