Declension table of ?veddhavat

Deva

MasculineSingularDualPlural
Nominativeveddhavān veddhavantau veddhavantaḥ
Vocativeveddhavan veddhavantau veddhavantaḥ
Accusativeveddhavantam veddhavantau veddhavataḥ
Instrumentalveddhavatā veddhavadbhyām veddhavadbhiḥ
Dativeveddhavate veddhavadbhyām veddhavadbhyaḥ
Ablativeveddhavataḥ veddhavadbhyām veddhavadbhyaḥ
Genitiveveddhavataḥ veddhavatoḥ veddhavatām
Locativeveddhavati veddhavatoḥ veddhavatsu

Compound veddhavat -

Adverb -veddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria