Conjugation tables of ?vaṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṭayāmi vaṭayāvaḥ vaṭayāmaḥ
Secondvaṭayasi vaṭayathaḥ vaṭayatha
Thirdvaṭayati vaṭayataḥ vaṭayanti


MiddleSingularDualPlural
Firstvaṭaye vaṭayāvahe vaṭayāmahe
Secondvaṭayase vaṭayethe vaṭayadhve
Thirdvaṭayate vaṭayete vaṭayante


PassiveSingularDualPlural
Firstvaṭye vaṭyāvahe vaṭyāmahe
Secondvaṭyase vaṭyethe vaṭyadhve
Thirdvaṭyate vaṭyete vaṭyante


Imperfect

ActiveSingularDualPlural
Firstavaṭayam avaṭayāva avaṭayāma
Secondavaṭayaḥ avaṭayatam avaṭayata
Thirdavaṭayat avaṭayatām avaṭayan


MiddleSingularDualPlural
Firstavaṭaye avaṭayāvahi avaṭayāmahi
Secondavaṭayathāḥ avaṭayethām avaṭayadhvam
Thirdavaṭayata avaṭayetām avaṭayanta


PassiveSingularDualPlural
Firstavaṭye avaṭyāvahi avaṭyāmahi
Secondavaṭyathāḥ avaṭyethām avaṭyadhvam
Thirdavaṭyata avaṭyetām avaṭyanta


Optative

ActiveSingularDualPlural
Firstvaṭayeyam vaṭayeva vaṭayema
Secondvaṭayeḥ vaṭayetam vaṭayeta
Thirdvaṭayet vaṭayetām vaṭayeyuḥ


MiddleSingularDualPlural
Firstvaṭayeya vaṭayevahi vaṭayemahi
Secondvaṭayethāḥ vaṭayeyāthām vaṭayedhvam
Thirdvaṭayeta vaṭayeyātām vaṭayeran


PassiveSingularDualPlural
Firstvaṭyeya vaṭyevahi vaṭyemahi
Secondvaṭyethāḥ vaṭyeyāthām vaṭyedhvam
Thirdvaṭyeta vaṭyeyātām vaṭyeran


Imperative

ActiveSingularDualPlural
Firstvaṭayāni vaṭayāva vaṭayāma
Secondvaṭaya vaṭayatam vaṭayata
Thirdvaṭayatu vaṭayatām vaṭayantu


MiddleSingularDualPlural
Firstvaṭayai vaṭayāvahai vaṭayāmahai
Secondvaṭayasva vaṭayethām vaṭayadhvam
Thirdvaṭayatām vaṭayetām vaṭayantām


PassiveSingularDualPlural
Firstvaṭyai vaṭyāvahai vaṭyāmahai
Secondvaṭyasva vaṭyethām vaṭyadhvam
Thirdvaṭyatām vaṭyetām vaṭyantām


Future

ActiveSingularDualPlural
Firstvaṭayiṣyāmi vaṭayiṣyāvaḥ vaṭayiṣyāmaḥ
Secondvaṭayiṣyasi vaṭayiṣyathaḥ vaṭayiṣyatha
Thirdvaṭayiṣyati vaṭayiṣyataḥ vaṭayiṣyanti


MiddleSingularDualPlural
Firstvaṭayiṣye vaṭayiṣyāvahe vaṭayiṣyāmahe
Secondvaṭayiṣyase vaṭayiṣyethe vaṭayiṣyadhve
Thirdvaṭayiṣyate vaṭayiṣyete vaṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṭayitāsmi vaṭayitāsvaḥ vaṭayitāsmaḥ
Secondvaṭayitāsi vaṭayitāsthaḥ vaṭayitāstha
Thirdvaṭayitā vaṭayitārau vaṭayitāraḥ

Participles

Past Passive Participle
vaṭita m. n. vaṭitā f.

Past Active Participle
vaṭitavat m. n. vaṭitavatī f.

Present Active Participle
vaṭayat m. n. vaṭayantī f.

Present Middle Participle
vaṭayamāna m. n. vaṭayamānā f.

Present Passive Participle
vaṭyamāna m. n. vaṭyamānā f.

Future Active Participle
vaṭayiṣyat m. n. vaṭayiṣyantī f.

Future Middle Participle
vaṭayiṣyamāṇa m. n. vaṭayiṣyamāṇā f.

Future Passive Participle
vaṭayitavya m. n. vaṭayitavyā f.

Future Passive Participle
vaṭya m. n. vaṭyā f.

Future Passive Participle
vaṭanīya m. n. vaṭanīyā f.

Indeclinable forms

Infinitive
vaṭayitum

Absolutive
vaṭayitvā

Absolutive
-vaṭayya

Periphrastic Perfect
vaṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria