Declension table of ?vaṭayamāna

Deva

MasculineSingularDualPlural
Nominativevaṭayamānaḥ vaṭayamānau vaṭayamānāḥ
Vocativevaṭayamāna vaṭayamānau vaṭayamānāḥ
Accusativevaṭayamānam vaṭayamānau vaṭayamānān
Instrumentalvaṭayamānena vaṭayamānābhyām vaṭayamānaiḥ vaṭayamānebhiḥ
Dativevaṭayamānāya vaṭayamānābhyām vaṭayamānebhyaḥ
Ablativevaṭayamānāt vaṭayamānābhyām vaṭayamānebhyaḥ
Genitivevaṭayamānasya vaṭayamānayoḥ vaṭayamānānām
Locativevaṭayamāne vaṭayamānayoḥ vaṭayamāneṣu

Compound vaṭayamāna -

Adverb -vaṭayamānam -vaṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria