Declension table of ?vaṭitavat

Deva

MasculineSingularDualPlural
Nominativevaṭitavān vaṭitavantau vaṭitavantaḥ
Vocativevaṭitavan vaṭitavantau vaṭitavantaḥ
Accusativevaṭitavantam vaṭitavantau vaṭitavataḥ
Instrumentalvaṭitavatā vaṭitavadbhyām vaṭitavadbhiḥ
Dativevaṭitavate vaṭitavadbhyām vaṭitavadbhyaḥ
Ablativevaṭitavataḥ vaṭitavadbhyām vaṭitavadbhyaḥ
Genitivevaṭitavataḥ vaṭitavatoḥ vaṭitavatām
Locativevaṭitavati vaṭitavatoḥ vaṭitavatsu

Compound vaṭitavat -

Adverb -vaṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria