Declension table of ?vaṭanīya

Deva

NeuterSingularDualPlural
Nominativevaṭanīyam vaṭanīye vaṭanīyāni
Vocativevaṭanīya vaṭanīye vaṭanīyāni
Accusativevaṭanīyam vaṭanīye vaṭanīyāni
Instrumentalvaṭanīyena vaṭanīyābhyām vaṭanīyaiḥ
Dativevaṭanīyāya vaṭanīyābhyām vaṭanīyebhyaḥ
Ablativevaṭanīyāt vaṭanīyābhyām vaṭanīyebhyaḥ
Genitivevaṭanīyasya vaṭanīyayoḥ vaṭanīyānām
Locativevaṭanīye vaṭanīyayoḥ vaṭanīyeṣu

Compound vaṭanīya -

Adverb -vaṭanīyam -vaṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria