Declension table of ?vaṭayantī

Deva

FeminineSingularDualPlural
Nominativevaṭayantī vaṭayantyau vaṭayantyaḥ
Vocativevaṭayanti vaṭayantyau vaṭayantyaḥ
Accusativevaṭayantīm vaṭayantyau vaṭayantīḥ
Instrumentalvaṭayantyā vaṭayantībhyām vaṭayantībhiḥ
Dativevaṭayantyai vaṭayantībhyām vaṭayantībhyaḥ
Ablativevaṭayantyāḥ vaṭayantībhyām vaṭayantībhyaḥ
Genitivevaṭayantyāḥ vaṭayantyoḥ vaṭayantīnām
Locativevaṭayantyām vaṭayantyoḥ vaṭayantīṣu

Compound vaṭayanti - vaṭayantī -

Adverb -vaṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria