Conjugation tables of ?traṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttraṃsāmi traṃsāvaḥ traṃsāmaḥ
Secondtraṃsasi traṃsathaḥ traṃsatha
Thirdtraṃsati traṃsataḥ traṃsanti


MiddleSingularDualPlural
Firsttraṃse traṃsāvahe traṃsāmahe
Secondtraṃsase traṃsethe traṃsadhve
Thirdtraṃsate traṃsete traṃsante


PassiveSingularDualPlural
Firsttraṃsye traṃsyāvahe traṃsyāmahe
Secondtraṃsyase traṃsyethe traṃsyadhve
Thirdtraṃsyate traṃsyete traṃsyante


Imperfect

ActiveSingularDualPlural
Firstatraṃsam atraṃsāva atraṃsāma
Secondatraṃsaḥ atraṃsatam atraṃsata
Thirdatraṃsat atraṃsatām atraṃsan


MiddleSingularDualPlural
Firstatraṃse atraṃsāvahi atraṃsāmahi
Secondatraṃsathāḥ atraṃsethām atraṃsadhvam
Thirdatraṃsata atraṃsetām atraṃsanta


PassiveSingularDualPlural
Firstatraṃsye atraṃsyāvahi atraṃsyāmahi
Secondatraṃsyathāḥ atraṃsyethām atraṃsyadhvam
Thirdatraṃsyata atraṃsyetām atraṃsyanta


Optative

ActiveSingularDualPlural
Firsttraṃseyam traṃseva traṃsema
Secondtraṃseḥ traṃsetam traṃseta
Thirdtraṃset traṃsetām traṃseyuḥ


MiddleSingularDualPlural
Firsttraṃseya traṃsevahi traṃsemahi
Secondtraṃsethāḥ traṃseyāthām traṃsedhvam
Thirdtraṃseta traṃseyātām traṃseran


PassiveSingularDualPlural
Firsttraṃsyeya traṃsyevahi traṃsyemahi
Secondtraṃsyethāḥ traṃsyeyāthām traṃsyedhvam
Thirdtraṃsyeta traṃsyeyātām traṃsyeran


Imperative

ActiveSingularDualPlural
Firsttraṃsāni traṃsāva traṃsāma
Secondtraṃsa traṃsatam traṃsata
Thirdtraṃsatu traṃsatām traṃsantu


MiddleSingularDualPlural
Firsttraṃsai traṃsāvahai traṃsāmahai
Secondtraṃsasva traṃsethām traṃsadhvam
Thirdtraṃsatām traṃsetām traṃsantām


PassiveSingularDualPlural
Firsttraṃsyai traṃsyāvahai traṃsyāmahai
Secondtraṃsyasva traṃsyethām traṃsyadhvam
Thirdtraṃsyatām traṃsyetām traṃsyantām


Future

ActiveSingularDualPlural
Firsttraṃsiṣyāmi traṃsiṣyāvaḥ traṃsiṣyāmaḥ
Secondtraṃsiṣyasi traṃsiṣyathaḥ traṃsiṣyatha
Thirdtraṃsiṣyati traṃsiṣyataḥ traṃsiṣyanti


MiddleSingularDualPlural
Firsttraṃsiṣye traṃsiṣyāvahe traṃsiṣyāmahe
Secondtraṃsiṣyase traṃsiṣyethe traṃsiṣyadhve
Thirdtraṃsiṣyate traṃsiṣyete traṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttraṃsitāsmi traṃsitāsvaḥ traṃsitāsmaḥ
Secondtraṃsitāsi traṃsitāsthaḥ traṃsitāstha
Thirdtraṃsitā traṃsitārau traṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatraṃsa tatraṃsiva tatraṃsima
Secondtatraṃsitha tatraṃsathuḥ tatraṃsa
Thirdtatraṃsa tatraṃsatuḥ tatraṃsuḥ


MiddleSingularDualPlural
Firsttatraṃse tatraṃsivahe tatraṃsimahe
Secondtatraṃsiṣe tatraṃsāthe tatraṃsidhve
Thirdtatraṃse tatraṃsāte tatraṃsire


Benedictive

ActiveSingularDualPlural
Firsttraṃsyāsam traṃsyāsva traṃsyāsma
Secondtraṃsyāḥ traṃsyāstam traṃsyāsta
Thirdtraṃsyāt traṃsyāstām traṃsyāsuḥ

Participles

Past Passive Participle
traṃsita m. n. traṃsitā f.

Past Active Participle
traṃsitavat m. n. traṃsitavatī f.

Present Active Participle
traṃsat m. n. traṃsantī f.

Present Middle Participle
traṃsamāna m. n. traṃsamānā f.

Present Passive Participle
traṃsyamāna m. n. traṃsyamānā f.

Future Active Participle
traṃsiṣyat m. n. traṃsiṣyantī f.

Future Middle Participle
traṃsiṣyamāṇa m. n. traṃsiṣyamāṇā f.

Future Passive Participle
traṃsitavya m. n. traṃsitavyā f.

Future Passive Participle
traṃsya m. n. traṃsyā f.

Future Passive Participle
traṃsanīya m. n. traṃsanīyā f.

Perfect Active Participle
tatraṃsvas m. n. tatraṃsuṣī f.

Perfect Middle Participle
tatraṃsāna m. n. tatraṃsānā f.

Indeclinable forms

Infinitive
traṃsitum

Absolutive
traṃsitvā

Absolutive
-traṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria