Declension table of ?tatraṃsvas

Deva

NeuterSingularDualPlural
Nominativetatraṃsvat tatraṃsuṣī tatraṃsvāṃsi
Vocativetatraṃsvat tatraṃsuṣī tatraṃsvāṃsi
Accusativetatraṃsvat tatraṃsuṣī tatraṃsvāṃsi
Instrumentaltatraṃsuṣā tatraṃsvadbhyām tatraṃsvadbhiḥ
Dativetatraṃsuṣe tatraṃsvadbhyām tatraṃsvadbhyaḥ
Ablativetatraṃsuṣaḥ tatraṃsvadbhyām tatraṃsvadbhyaḥ
Genitivetatraṃsuṣaḥ tatraṃsuṣoḥ tatraṃsuṣām
Locativetatraṃsuṣi tatraṃsuṣoḥ tatraṃsvatsu

Compound tatraṃsvat -

Adverb -tatraṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria