Declension table of ?traṃsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetraṃsiṣyamāṇam traṃsiṣyamāṇe traṃsiṣyamāṇāni
Vocativetraṃsiṣyamāṇa traṃsiṣyamāṇe traṃsiṣyamāṇāni
Accusativetraṃsiṣyamāṇam traṃsiṣyamāṇe traṃsiṣyamāṇāni
Instrumentaltraṃsiṣyamāṇena traṃsiṣyamāṇābhyām traṃsiṣyamāṇaiḥ
Dativetraṃsiṣyamāṇāya traṃsiṣyamāṇābhyām traṃsiṣyamāṇebhyaḥ
Ablativetraṃsiṣyamāṇāt traṃsiṣyamāṇābhyām traṃsiṣyamāṇebhyaḥ
Genitivetraṃsiṣyamāṇasya traṃsiṣyamāṇayoḥ traṃsiṣyamāṇānām
Locativetraṃsiṣyamāṇe traṃsiṣyamāṇayoḥ traṃsiṣyamāṇeṣu

Compound traṃsiṣyamāṇa -

Adverb -traṃsiṣyamāṇam -traṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria