Declension table of ?tatraṃsvas

Deva

MasculineSingularDualPlural
Nominativetatraṃsvān tatraṃsvāṃsau tatraṃsvāṃsaḥ
Vocativetatraṃsvan tatraṃsvāṃsau tatraṃsvāṃsaḥ
Accusativetatraṃsvāṃsam tatraṃsvāṃsau tatraṃsuṣaḥ
Instrumentaltatraṃsuṣā tatraṃsvadbhyām tatraṃsvadbhiḥ
Dativetatraṃsuṣe tatraṃsvadbhyām tatraṃsvadbhyaḥ
Ablativetatraṃsuṣaḥ tatraṃsvadbhyām tatraṃsvadbhyaḥ
Genitivetatraṃsuṣaḥ tatraṃsuṣoḥ tatraṃsuṣām
Locativetatraṃsuṣi tatraṃsuṣoḥ tatraṃsvatsu

Compound tatraṃsvat -

Adverb -tatraṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria