Declension table of ?traṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetraṃsiṣyamāṇā traṃsiṣyamāṇe traṃsiṣyamāṇāḥ
Vocativetraṃsiṣyamāṇe traṃsiṣyamāṇe traṃsiṣyamāṇāḥ
Accusativetraṃsiṣyamāṇām traṃsiṣyamāṇe traṃsiṣyamāṇāḥ
Instrumentaltraṃsiṣyamāṇayā traṃsiṣyamāṇābhyām traṃsiṣyamāṇābhiḥ
Dativetraṃsiṣyamāṇāyai traṃsiṣyamāṇābhyām traṃsiṣyamāṇābhyaḥ
Ablativetraṃsiṣyamāṇāyāḥ traṃsiṣyamāṇābhyām traṃsiṣyamāṇābhyaḥ
Genitivetraṃsiṣyamāṇāyāḥ traṃsiṣyamāṇayoḥ traṃsiṣyamāṇānām
Locativetraṃsiṣyamāṇāyām traṃsiṣyamāṇayoḥ traṃsiṣyamāṇāsu

Adverb -traṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria