Conjugation tables of ?pṛṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpṛṇāmi pṛṇāvaḥ pṛṇāmaḥ
Secondpṛṇasi pṛṇathaḥ pṛṇatha
Thirdpṛṇati pṛṇataḥ pṛṇanti


MiddleSingularDualPlural
Firstpṛṇe pṛṇāvahe pṛṇāmahe
Secondpṛṇase pṛṇethe pṛṇadhve
Thirdpṛṇate pṛṇete pṛṇante


PassiveSingularDualPlural
Firstpṛṇye pṛṇyāvahe pṛṇyāmahe
Secondpṛṇyase pṛṇyethe pṛṇyadhve
Thirdpṛṇyate pṛṇyete pṛṇyante


Imperfect

ActiveSingularDualPlural
Firstapṛṇam apṛṇāva apṛṇāma
Secondapṛṇaḥ apṛṇatam apṛṇata
Thirdapṛṇat apṛṇatām apṛṇan


MiddleSingularDualPlural
Firstapṛṇe apṛṇāvahi apṛṇāmahi
Secondapṛṇathāḥ apṛṇethām apṛṇadhvam
Thirdapṛṇata apṛṇetām apṛṇanta


PassiveSingularDualPlural
Firstapṛṇye apṛṇyāvahi apṛṇyāmahi
Secondapṛṇyathāḥ apṛṇyethām apṛṇyadhvam
Thirdapṛṇyata apṛṇyetām apṛṇyanta


Optative

ActiveSingularDualPlural
Firstpṛṇeyam pṛṇeva pṛṇema
Secondpṛṇeḥ pṛṇetam pṛṇeta
Thirdpṛṇet pṛṇetām pṛṇeyuḥ


MiddleSingularDualPlural
Firstpṛṇeya pṛṇevahi pṛṇemahi
Secondpṛṇethāḥ pṛṇeyāthām pṛṇedhvam
Thirdpṛṇeta pṛṇeyātām pṛṇeran


PassiveSingularDualPlural
Firstpṛṇyeya pṛṇyevahi pṛṇyemahi
Secondpṛṇyethāḥ pṛṇyeyāthām pṛṇyedhvam
Thirdpṛṇyeta pṛṇyeyātām pṛṇyeran


Imperative

ActiveSingularDualPlural
Firstpṛṇāni pṛṇāva pṛṇāma
Secondpṛṇa pṛṇatam pṛṇata
Thirdpṛṇatu pṛṇatām pṛṇantu


MiddleSingularDualPlural
Firstpṛṇai pṛṇāvahai pṛṇāmahai
Secondpṛṇasva pṛṇethām pṛṇadhvam
Thirdpṛṇatām pṛṇetām pṛṇantām


PassiveSingularDualPlural
Firstpṛṇyai pṛṇyāvahai pṛṇyāmahai
Secondpṛṇyasva pṛṇyethām pṛṇyadhvam
Thirdpṛṇyatām pṛṇyetām pṛṇyantām


Future

ActiveSingularDualPlural
Firstparṇiṣyāmi parṇiṣyāvaḥ parṇiṣyāmaḥ
Secondparṇiṣyasi parṇiṣyathaḥ parṇiṣyatha
Thirdparṇiṣyati parṇiṣyataḥ parṇiṣyanti


MiddleSingularDualPlural
Firstparṇiṣye parṇiṣyāvahe parṇiṣyāmahe
Secondparṇiṣyase parṇiṣyethe parṇiṣyadhve
Thirdparṇiṣyate parṇiṣyete parṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparṇitāsmi parṇitāsvaḥ parṇitāsmaḥ
Secondparṇitāsi parṇitāsthaḥ parṇitāstha
Thirdparṇitā parṇitārau parṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparṇa papṛṇiva papṛṇima
Secondpaparṇitha papṛṇathuḥ papṛṇa
Thirdpaparṇa papṛṇatuḥ papṛṇuḥ


MiddleSingularDualPlural
Firstpapṛṇe papṛṇivahe papṛṇimahe
Secondpapṛṇiṣe papṛṇāthe papṛṇidhve
Thirdpapṛṇe papṛṇāte papṛṇire


Benedictive

ActiveSingularDualPlural
Firstpṛṇyāsam pṛṇyāsva pṛṇyāsma
Secondpṛṇyāḥ pṛṇyāstam pṛṇyāsta
Thirdpṛṇyāt pṛṇyāstām pṛṇyāsuḥ

Participles

Past Passive Participle
pṛṇta m. n. pṛṇtā f.

Past Active Participle
pṛṇtavat m. n. pṛṇtavatī f.

Present Active Participle
pṛṇat m. n. pṛṇantī f.

Present Middle Participle
pṛṇamāna m. n. pṛṇamānā f.

Present Passive Participle
pṛṇyamāna m. n. pṛṇyamānā f.

Future Active Participle
parṇiṣyat m. n. parṇiṣyantī f.

Future Middle Participle
parṇiṣyamāṇa m. n. parṇiṣyamāṇā f.

Future Passive Participle
parṇitavya m. n. parṇitavyā f.

Future Passive Participle
pṛṇya m. n. pṛṇyā f.

Future Passive Participle
parṇanīya m. n. parṇanīyā f.

Perfect Active Participle
papṛṇvas m. n. papṛṇuṣī f.

Perfect Middle Participle
papṛṇāna m. n. papṛṇānā f.

Indeclinable forms

Infinitive
parṇitum

Absolutive
pṛṇtvā

Absolutive
-pṛṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria