Declension table of ?papṛṇvas

Deva

NeuterSingularDualPlural
Nominativepapṛṇvat papṛṇuṣī papṛṇvāṃsi
Vocativepapṛṇvat papṛṇuṣī papṛṇvāṃsi
Accusativepapṛṇvat papṛṇuṣī papṛṇvāṃsi
Instrumentalpapṛṇuṣā papṛṇvadbhyām papṛṇvadbhiḥ
Dativepapṛṇuṣe papṛṇvadbhyām papṛṇvadbhyaḥ
Ablativepapṛṇuṣaḥ papṛṇvadbhyām papṛṇvadbhyaḥ
Genitivepapṛṇuṣaḥ papṛṇuṣoḥ papṛṇuṣām
Locativepapṛṇuṣi papṛṇuṣoḥ papṛṇvatsu

Compound papṛṇvat -

Adverb -papṛṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria