Declension table of ?papṛṇvas

Deva

MasculineSingularDualPlural
Nominativepapṛṇvān papṛṇvāṃsau papṛṇvāṃsaḥ
Vocativepapṛṇvan papṛṇvāṃsau papṛṇvāṃsaḥ
Accusativepapṛṇvāṃsam papṛṇvāṃsau papṛṇuṣaḥ
Instrumentalpapṛṇuṣā papṛṇvadbhyām papṛṇvadbhiḥ
Dativepapṛṇuṣe papṛṇvadbhyām papṛṇvadbhyaḥ
Ablativepapṛṇuṣaḥ papṛṇvadbhyām papṛṇvadbhyaḥ
Genitivepapṛṇuṣaḥ papṛṇuṣoḥ papṛṇuṣām
Locativepapṛṇuṣi papṛṇuṣoḥ papṛṇvatsu

Compound papṛṇvat -

Adverb -papṛṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria