Declension table of ?parṇiṣyat

Deva

NeuterSingularDualPlural
Nominativeparṇiṣyat parṇiṣyantī parṇiṣyatī parṇiṣyanti
Vocativeparṇiṣyat parṇiṣyantī parṇiṣyatī parṇiṣyanti
Accusativeparṇiṣyat parṇiṣyantī parṇiṣyatī parṇiṣyanti
Instrumentalparṇiṣyatā parṇiṣyadbhyām parṇiṣyadbhiḥ
Dativeparṇiṣyate parṇiṣyadbhyām parṇiṣyadbhyaḥ
Ablativeparṇiṣyataḥ parṇiṣyadbhyām parṇiṣyadbhyaḥ
Genitiveparṇiṣyataḥ parṇiṣyatoḥ parṇiṣyatām
Locativeparṇiṣyati parṇiṣyatoḥ parṇiṣyatsu

Adverb -parṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria