Declension table of ?pṛṇamāna

Deva

NeuterSingularDualPlural
Nominativepṛṇamānam pṛṇamāne pṛṇamānāni
Vocativepṛṇamāna pṛṇamāne pṛṇamānāni
Accusativepṛṇamānam pṛṇamāne pṛṇamānāni
Instrumentalpṛṇamānena pṛṇamānābhyām pṛṇamānaiḥ
Dativepṛṇamānāya pṛṇamānābhyām pṛṇamānebhyaḥ
Ablativepṛṇamānāt pṛṇamānābhyām pṛṇamānebhyaḥ
Genitivepṛṇamānasya pṛṇamānayoḥ pṛṇamānānām
Locativepṛṇamāne pṛṇamānayoḥ pṛṇamāneṣu

Compound pṛṇamāna -

Adverb -pṛṇamānam -pṛṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria