Conjugation tables of mac

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmacāmi macāvaḥ macāmaḥ
Secondmacasi macathaḥ macatha
Thirdmacati macataḥ macanti


MiddleSingularDualPlural
Firstmace macāvahe macāmahe
Secondmacase macethe macadhve
Thirdmacate macete macante


PassiveSingularDualPlural
Firstmacye macyāvahe macyāmahe
Secondmacyase macyethe macyadhve
Thirdmacyate macyete macyante


Imperfect

ActiveSingularDualPlural
Firstamacam amacāva amacāma
Secondamacaḥ amacatam amacata
Thirdamacat amacatām amacan


MiddleSingularDualPlural
Firstamace amacāvahi amacāmahi
Secondamacathāḥ amacethām amacadhvam
Thirdamacata amacetām amacanta


PassiveSingularDualPlural
Firstamacye amacyāvahi amacyāmahi
Secondamacyathāḥ amacyethām amacyadhvam
Thirdamacyata amacyetām amacyanta


Optative

ActiveSingularDualPlural
Firstmaceyam maceva macema
Secondmaceḥ macetam maceta
Thirdmacet macetām maceyuḥ


MiddleSingularDualPlural
Firstmaceya macevahi macemahi
Secondmacethāḥ maceyāthām macedhvam
Thirdmaceta maceyātām maceran


PassiveSingularDualPlural
Firstmacyeya macyevahi macyemahi
Secondmacyethāḥ macyeyāthām macyedhvam
Thirdmacyeta macyeyātām macyeran


Imperative

ActiveSingularDualPlural
Firstmacāni macāva macāma
Secondmaca macatam macata
Thirdmacatu macatām macantu


MiddleSingularDualPlural
Firstmacai macāvahai macāmahai
Secondmacasva macethām macadhvam
Thirdmacatām macetām macantām


PassiveSingularDualPlural
Firstmacyai macyāvahai macyāmahai
Secondmacyasva macyethām macyadhvam
Thirdmacyatām macyetām macyantām


Future

ActiveSingularDualPlural
Firstmaciṣyāmi maciṣyāvaḥ maciṣyāmaḥ
Secondmaciṣyasi maciṣyathaḥ maciṣyatha
Thirdmaciṣyati maciṣyataḥ maciṣyanti


MiddleSingularDualPlural
Firstmaciṣye maciṣyāvahe maciṣyāmahe
Secondmaciṣyase maciṣyethe maciṣyadhve
Thirdmaciṣyate maciṣyete maciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmacitāsmi macitāsvaḥ macitāsmaḥ
Secondmacitāsi macitāsthaḥ macitāstha
Thirdmacitā macitārau macitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāca mamaca meciva mecima
Secondmecitha mamaktha mecathuḥ meca
Thirdmamāca mecatuḥ mecuḥ


MiddleSingularDualPlural
Firstmece mecivahe mecimahe
Secondmeciṣe mecāthe mecidhve
Thirdmece mecāte mecire


Benedictive

ActiveSingularDualPlural
Firstmacyāsam macyāsva macyāsma
Secondmacyāḥ macyāstam macyāsta
Thirdmacyāt macyāstām macyāsuḥ

Participles

Past Passive Participle
makta m. n. maktā f.

Past Active Participle
maktavat m. n. maktavatī f.

Present Active Participle
macat m. n. macantī f.

Present Middle Participle
macamāna m. n. macamānā f.

Present Passive Participle
macyamāna m. n. macyamānā f.

Future Active Participle
maciṣyat m. n. maciṣyantī f.

Future Middle Participle
maciṣyamāṇa m. n. maciṣyamāṇā f.

Future Passive Participle
macitavya m. n. macitavyā f.

Future Passive Participle
mākya m. n. mākyā f.

Future Passive Participle
macanīya m. n. macanīyā f.

Perfect Active Participle
mecivas m. n. mecuṣī f.

Perfect Middle Participle
mecāna m. n. mecānā f.

Indeclinable forms

Infinitive
macitum

Absolutive
maktvā

Absolutive
-macya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria