Declension table of ?macantī

Deva

FeminineSingularDualPlural
Nominativemacantī macantyau macantyaḥ
Vocativemacanti macantyau macantyaḥ
Accusativemacantīm macantyau macantīḥ
Instrumentalmacantyā macantībhyām macantībhiḥ
Dativemacantyai macantībhyām macantībhyaḥ
Ablativemacantyāḥ macantībhyām macantībhyaḥ
Genitivemacantyāḥ macantyoḥ macantīnām
Locativemacantyām macantyoḥ macantīṣu

Compound macanti - macantī -

Adverb -macanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria