Declension table of ?maciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaciṣyamāṇā maciṣyamāṇe maciṣyamāṇāḥ
Vocativemaciṣyamāṇe maciṣyamāṇe maciṣyamāṇāḥ
Accusativemaciṣyamāṇām maciṣyamāṇe maciṣyamāṇāḥ
Instrumentalmaciṣyamāṇayā maciṣyamāṇābhyām maciṣyamāṇābhiḥ
Dativemaciṣyamāṇāyai maciṣyamāṇābhyām maciṣyamāṇābhyaḥ
Ablativemaciṣyamāṇāyāḥ maciṣyamāṇābhyām maciṣyamāṇābhyaḥ
Genitivemaciṣyamāṇāyāḥ maciṣyamāṇayoḥ maciṣyamāṇānām
Locativemaciṣyamāṇāyām maciṣyamāṇayoḥ maciṣyamāṇāsu

Adverb -maciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria