तिङन्तावली मच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममचति मचतः मचन्ति
मध्यममचसि मचथः मचथ
उत्तममचामि मचावः मचामः


आत्मनेपदेएकद्विबहु
प्रथममचते मचेते मचन्ते
मध्यममचसे मचेथे मचध्वे
उत्तममचे मचावहे मचामहे


कर्मणिएकद्विबहु
प्रथममच्यते मच्येते मच्यन्ते
मध्यममच्यसे मच्येथे मच्यध्वे
उत्तममच्ये मच्यावहे मच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमचत् अमचताम् अमचन्
मध्यमअमचः अमचतम् अमचत
उत्तमअमचम् अमचाव अमचाम


आत्मनेपदेएकद्विबहु
प्रथमअमचत अमचेताम् अमचन्त
मध्यमअमचथाः अमचेथाम् अमचध्वम्
उत्तमअमचे अमचावहि अमचामहि


कर्मणिएकद्विबहु
प्रथमअमच्यत अमच्येताम् अमच्यन्त
मध्यमअमच्यथाः अमच्येथाम् अमच्यध्वम्
उत्तमअमच्ये अमच्यावहि अमच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममचेत् मचेताम् मचेयुः
मध्यममचेः मचेतम् मचेत
उत्तममचेयम् मचेव मचेम


आत्मनेपदेएकद्विबहु
प्रथममचेत मचेयाताम् मचेरन्
मध्यममचेथाः मचेयाथाम् मचेध्वम्
उत्तममचेय मचेवहि मचेमहि


कर्मणिएकद्विबहु
प्रथममच्येत मच्येयाताम् मच्येरन्
मध्यममच्येथाः मच्येयाथाम् मच्येध्वम्
उत्तममच्येय मच्येवहि मच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममचतु मचताम् मचन्तु
मध्यममच मचतम् मचत
उत्तममचानि मचाव मचाम


आत्मनेपदेएकद्विबहु
प्रथममचताम् मचेताम् मचन्ताम्
मध्यममचस्व मचेथाम् मचध्वम्
उत्तममचै मचावहै मचामहै


कर्मणिएकद्विबहु
प्रथममच्यताम् मच्येताम् मच्यन्ताम्
मध्यममच्यस्व मच्येथाम् मच्यध्वम्
उत्तममच्यै मच्यावहै मच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममचिष्यति मचिष्यतः मचिष्यन्ति
मध्यममचिष्यसि मचिष्यथः मचिष्यथ
उत्तममचिष्यामि मचिष्यावः मचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममचिष्यते मचिष्येते मचिष्यन्ते
मध्यममचिष्यसे मचिष्येथे मचिष्यध्वे
उत्तममचिष्ये मचिष्यावहे मचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममचिता मचितारौ मचितारः
मध्यममचितासि मचितास्थः मचितास्थ
उत्तममचितास्मि मचितास्वः मचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाच मेचतुः मेचुः
मध्यममेचिथ ममक्थ मेचथुः मेच
उत्तमममाच ममच मेचिव मेचिम


आत्मनेपदेएकद्विबहु
प्रथममेचे मेचाते मेचिरे
मध्यममेचिषे मेचाथे मेचिध्वे
उत्तममेचे मेचिवहे मेचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममच्यात् मच्यास्ताम् मच्यासुः
मध्यममच्याः मच्यास्तम् मच्यास्त
उत्तममच्यासम् मच्यास्व मच्यास्म

कृदन्त

क्त
मक्त m. n. मक्ता f.

क्तवतु
मक्तवत् m. n. मक्तवती f.

शतृ
मचत् m. n. मचन्ती f.

शानच्
मचमान m. n. मचमाना f.

शानच् कर्मणि
मच्यमान m. n. मच्यमाना f.

लुडादेश पर
मचिष्यत् m. n. मचिष्यन्ती f.

लुडादेश आत्म
मचिष्यमाण m. n. मचिष्यमाणा f.

तव्य
मचितव्य m. n. मचितव्या f.

यत्
माक्य m. n. माक्या f.

अनीयर्
मचनीय m. n. मचनीया f.

लिडादेश पर
मेचिवस् m. n. मेचुषी f.

लिडादेश आत्म
मेचान m. n. मेचाना f.

अव्यय

तुमुन्
मचितुम्

क्त्वा
मक्त्वा

ल्यप्
॰मच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria