Declension table of ?maktavatī

Deva

FeminineSingularDualPlural
Nominativemaktavatī maktavatyau maktavatyaḥ
Vocativemaktavati maktavatyau maktavatyaḥ
Accusativemaktavatīm maktavatyau maktavatīḥ
Instrumentalmaktavatyā maktavatībhyām maktavatībhiḥ
Dativemaktavatyai maktavatībhyām maktavatībhyaḥ
Ablativemaktavatyāḥ maktavatībhyām maktavatībhyaḥ
Genitivemaktavatyāḥ maktavatyoḥ maktavatīnām
Locativemaktavatyām maktavatyoḥ maktavatīṣu

Compound maktavati - maktavatī -

Adverb -maktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria