Conjugation tables of ?kṛt

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṛṇatmi kṛntvaḥ kṛntmaḥ
Secondkṛṇatsi kṛntthaḥ kṛnttha
Thirdkṛṇatti kṛnttaḥ kṛntanti


MiddleSingularDualPlural
Firstkṛnte kṛntvahe kṛntmahe
Secondkṛntse kṛntāthe kṛnddhve
Thirdkṛntte kṛntāte kṛntate


PassiveSingularDualPlural
Firstkṛtye kṛtyāvahe kṛtyāmahe
Secondkṛtyase kṛtyethe kṛtyadhve
Thirdkṛtyate kṛtyete kṛtyante


Imperfect

ActiveSingularDualPlural
Firstakṛṇatam akṛntva akṛntma
Secondakṛṇaḥ akṛṇat akṛnttam akṛntta
Thirdakṛṇat akṛnttām akṛntan


MiddleSingularDualPlural
Firstakṛnti akṛntvahi akṛntmahi
Secondakṛntthāḥ akṛntāthām akṛnddhvam
Thirdakṛntta akṛntātām akṛntata


PassiveSingularDualPlural
Firstakṛtye akṛtyāvahi akṛtyāmahi
Secondakṛtyathāḥ akṛtyethām akṛtyadhvam
Thirdakṛtyata akṛtyetām akṛtyanta


Optative

ActiveSingularDualPlural
Firstkṛntyām kṛntyāva kṛntyāma
Secondkṛntyāḥ kṛntyātam kṛntyāta
Thirdkṛntyāt kṛntyātām kṛntyuḥ


MiddleSingularDualPlural
Firstkṛntīya kṛntīvahi kṛntīmahi
Secondkṛntīthāḥ kṛntīyāthām kṛntīdhvam
Thirdkṛntīta kṛntīyātām kṛntīran


PassiveSingularDualPlural
Firstkṛtyeya kṛtyevahi kṛtyemahi
Secondkṛtyethāḥ kṛtyeyāthām kṛtyedhvam
Thirdkṛtyeta kṛtyeyātām kṛtyeran


Imperative

ActiveSingularDualPlural
Firstkṛṇatāni kṛṇatāva kṛṇatāma
Secondkṛnddhi kṛnttam kṛntta
Thirdkṛṇattu kṛnttām kṛntantu


MiddleSingularDualPlural
Firstkṛṇatai kṛṇatāvahai kṛṇatāmahai
Secondkṛntsva kṛntāthām kṛnddhvam
Thirdkṛnttām kṛntātām kṛntatām


PassiveSingularDualPlural
Firstkṛtyai kṛtyāvahai kṛtyāmahai
Secondkṛtyasva kṛtyethām kṛtyadhvam
Thirdkṛtyatām kṛtyetām kṛtyantām


Future

ActiveSingularDualPlural
Firstkartiṣyāmi kartiṣyāvaḥ kartiṣyāmaḥ
Secondkartiṣyasi kartiṣyathaḥ kartiṣyatha
Thirdkartiṣyati kartiṣyataḥ kartiṣyanti


MiddleSingularDualPlural
Firstkartiṣye kartiṣyāvahe kartiṣyāmahe
Secondkartiṣyase kartiṣyethe kartiṣyadhve
Thirdkartiṣyate kartiṣyete kartiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkartitāsmi kartitāsvaḥ kartitāsmaḥ
Secondkartitāsi kartitāsthaḥ kartitāstha
Thirdkartitā kartitārau kartitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakarta cakṛtiva cakṛtima
Secondcakartitha cakṛtathuḥ cakṛta
Thirdcakarta cakṛtatuḥ cakṛtuḥ


MiddleSingularDualPlural
Firstcakṛte cakṛtivahe cakṛtimahe
Secondcakṛtiṣe cakṛtāthe cakṛtidhve
Thirdcakṛte cakṛtāte cakṛtire


Benedictive

ActiveSingularDualPlural
Firstkṛtyāsam kṛtyāsva kṛtyāsma
Secondkṛtyāḥ kṛtyāstam kṛtyāsta
Thirdkṛtyāt kṛtyāstām kṛtyāsuḥ

Participles

Past Passive Participle
kṛtta m. n. kṛttā f.

Past Active Participle
kṛttavat m. n. kṛttavatī f.

Present Active Participle
kṛntat m. n. kṛntatī f.

Present Middle Participle
kṛntāna m. n. kṛntānā f.

Present Passive Participle
kṛtyamāna m. n. kṛtyamānā f.

Future Active Participle
kartiṣyat m. n. kartiṣyantī f.

Future Middle Participle
kartiṣyamāṇa m. n. kartiṣyamāṇā f.

Future Passive Participle
kartitavya m. n. kartitavyā f.

Future Passive Participle
kartya m. n. kartyā f.

Future Passive Participle
kartanīya m. n. kartanīyā f.

Perfect Active Participle
cakṛtvas m. n. cakṛtuṣī f.

Perfect Middle Participle
cakṛtāna m. n. cakṛtānā f.

Indeclinable forms

Infinitive
kartitum

Absolutive
kṛttvā

Absolutive
-kṛtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria