तिङन्तावली ?कृत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकृणत्ति कृन्त्तः कृन्तन्ति
मध्यमकृणत्सि कृन्त्थः कृन्त्थ
उत्तमकृणत्मि कृन्त्वः कृन्त्मः


आत्मनेपदेएकद्विबहु
प्रथमकृन्त्ते कृन्ताते कृन्तते
मध्यमकृन्त्से कृन्ताथे कृन्द्ध्वे
उत्तमकृन्ते कृन्त्वहे कृन्त्महे


कर्मणिएकद्विबहु
प्रथमकृत्यते कृत्येते कृत्यन्ते
मध्यमकृत्यसे कृत्येथे कृत्यध्वे
उत्तमकृत्ये कृत्यावहे कृत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकृणत् अकृन्त्ताम् अकृन्तन्
मध्यमअकृणः अकृणत् अकृन्त्तम् अकृन्त्त
उत्तमअकृणतम् अकृन्त्व अकृन्त्म


आत्मनेपदेएकद्विबहु
प्रथमअकृन्त्त अकृन्ताताम् अकृन्तत
मध्यमअकृन्त्थाः अकृन्ताथाम् अकृन्द्ध्वम्
उत्तमअकृन्ति अकृन्त्वहि अकृन्त्महि


कर्मणिएकद्विबहु
प्रथमअकृत्यत अकृत्येताम् अकृत्यन्त
मध्यमअकृत्यथाः अकृत्येथाम् अकृत्यध्वम्
उत्तमअकृत्ये अकृत्यावहि अकृत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकृन्त्यात् कृन्त्याताम् कृन्त्युः
मध्यमकृन्त्याः कृन्त्यातम् कृन्त्यात
उत्तमकृन्त्याम् कृन्त्याव कृन्त्याम


आत्मनेपदेएकद्विबहु
प्रथमकृन्तीत कृन्तीयाताम् कृन्तीरन्
मध्यमकृन्तीथाः कृन्तीयाथाम् कृन्तीध्वम्
उत्तमकृन्तीय कृन्तीवहि कृन्तीमहि


कर्मणिएकद्विबहु
प्रथमकृत्येत कृत्येयाताम् कृत्येरन्
मध्यमकृत्येथाः कृत्येयाथाम् कृत्येध्वम्
उत्तमकृत्येय कृत्येवहि कृत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकृणत्तु कृन्त्ताम् कृन्तन्तु
मध्यमकृन्द्धि कृन्त्तम् कृन्त्त
उत्तमकृणतानि कृणताव कृणताम


आत्मनेपदेएकद्विबहु
प्रथमकृन्त्ताम् कृन्ताताम् कृन्तताम्
मध्यमकृन्त्स्व कृन्ताथाम् कृन्द्ध्वम्
उत्तमकृणतै कृणतावहै कृणतामहै


कर्मणिएकद्विबहु
प्रथमकृत्यताम् कृत्येताम् कृत्यन्ताम्
मध्यमकृत्यस्व कृत्येथाम् कृत्यध्वम्
उत्तमकृत्यै कृत्यावहै कृत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्तिष्यति कर्तिष्यतः कर्तिष्यन्ति
मध्यमकर्तिष्यसि कर्तिष्यथः कर्तिष्यथ
उत्तमकर्तिष्यामि कर्तिष्यावः कर्तिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्तिष्यते कर्तिष्येते कर्तिष्यन्ते
मध्यमकर्तिष्यसे कर्तिष्येथे कर्तिष्यध्वे
उत्तमकर्तिष्ये कर्तिष्यावहे कर्तिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्तिता कर्तितारौ कर्तितारः
मध्यमकर्तितासि कर्तितास्थः कर्तितास्थ
उत्तमकर्तितास्मि कर्तितास्वः कर्तितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकर्त चकृततुः चकृतुः
मध्यमचकर्तिथ चकृतथुः चकृत
उत्तमचकर्त चकृतिव चकृतिम


आत्मनेपदेएकद्विबहु
प्रथमचकृते चकृताते चकृतिरे
मध्यमचकृतिषे चकृताथे चकृतिध्वे
उत्तमचकृते चकृतिवहे चकृतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकृत्यात् कृत्यास्ताम् कृत्यासुः
मध्यमकृत्याः कृत्यास्तम् कृत्यास्त
उत्तमकृत्यासम् कृत्यास्व कृत्यास्म

कृदन्त

क्त
कृत्त m. n. कृत्ता f.

क्तवतु
कृत्तवत् m. n. कृत्तवती f.

शतृ
कृन्तत् m. n. कृन्तती f.

शानच्
कृन्तान m. n. कृन्ताना f.

शानच् कर्मणि
कृत्यमान m. n. कृत्यमाना f.

लुडादेश पर
कर्तिष्यत् m. n. कर्तिष्यन्ती f.

लुडादेश आत्म
कर्तिष्यमाण m. n. कर्तिष्यमाणा f.

तव्य
कर्तितव्य m. n. कर्तितव्या f.

यत्
कर्त्य m. n. कर्त्या f.

अनीयर्
कर्तनीय m. n. कर्तनीया f.

लिडादेश पर
चकृत्वस् m. n. चकृतुषी f.

लिडादेश आत्म
चकृतान m. n. चकृताना f.

अव्यय

तुमुन्
कर्तितुम्

क्त्वा
कृत्त्वा

ल्यप्
॰कृत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria