Declension table of ?kṛntāna

Deva

MasculineSingularDualPlural
Nominativekṛntānaḥ kṛntānau kṛntānāḥ
Vocativekṛntāna kṛntānau kṛntānāḥ
Accusativekṛntānam kṛntānau kṛntānān
Instrumentalkṛntānena kṛntānābhyām kṛntānaiḥ kṛntānebhiḥ
Dativekṛntānāya kṛntānābhyām kṛntānebhyaḥ
Ablativekṛntānāt kṛntānābhyām kṛntānebhyaḥ
Genitivekṛntānasya kṛntānayoḥ kṛntānānām
Locativekṛntāne kṛntānayoḥ kṛntāneṣu

Compound kṛntāna -

Adverb -kṛntānam -kṛntānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria