Declension table of ?kartiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekartiṣyamāṇā kartiṣyamāṇe kartiṣyamāṇāḥ
Vocativekartiṣyamāṇe kartiṣyamāṇe kartiṣyamāṇāḥ
Accusativekartiṣyamāṇām kartiṣyamāṇe kartiṣyamāṇāḥ
Instrumentalkartiṣyamāṇayā kartiṣyamāṇābhyām kartiṣyamāṇābhiḥ
Dativekartiṣyamāṇāyai kartiṣyamāṇābhyām kartiṣyamāṇābhyaḥ
Ablativekartiṣyamāṇāyāḥ kartiṣyamāṇābhyām kartiṣyamāṇābhyaḥ
Genitivekartiṣyamāṇāyāḥ kartiṣyamāṇayoḥ kartiṣyamāṇānām
Locativekartiṣyamāṇāyām kartiṣyamāṇayoḥ kartiṣyamāṇāsu

Adverb -kartiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria