Declension table of ?kartiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekartiṣyamāṇaḥ kartiṣyamāṇau kartiṣyamāṇāḥ
Vocativekartiṣyamāṇa kartiṣyamāṇau kartiṣyamāṇāḥ
Accusativekartiṣyamāṇam kartiṣyamāṇau kartiṣyamāṇān
Instrumentalkartiṣyamāṇena kartiṣyamāṇābhyām kartiṣyamāṇaiḥ kartiṣyamāṇebhiḥ
Dativekartiṣyamāṇāya kartiṣyamāṇābhyām kartiṣyamāṇebhyaḥ
Ablativekartiṣyamāṇāt kartiṣyamāṇābhyām kartiṣyamāṇebhyaḥ
Genitivekartiṣyamāṇasya kartiṣyamāṇayoḥ kartiṣyamāṇānām
Locativekartiṣyamāṇe kartiṣyamāṇayoḥ kartiṣyamāṇeṣu

Compound kartiṣyamāṇa -

Adverb -kartiṣyamāṇam -kartiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria