Conjugation tables of ?gep

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgepāmi gepāvaḥ gepāmaḥ
Secondgepasi gepathaḥ gepatha
Thirdgepati gepataḥ gepanti


MiddleSingularDualPlural
Firstgepe gepāvahe gepāmahe
Secondgepase gepethe gepadhve
Thirdgepate gepete gepante


PassiveSingularDualPlural
Firstgepye gepyāvahe gepyāmahe
Secondgepyase gepyethe gepyadhve
Thirdgepyate gepyete gepyante


Imperfect

ActiveSingularDualPlural
Firstagepam agepāva agepāma
Secondagepaḥ agepatam agepata
Thirdagepat agepatām agepan


MiddleSingularDualPlural
Firstagepe agepāvahi agepāmahi
Secondagepathāḥ agepethām agepadhvam
Thirdagepata agepetām agepanta


PassiveSingularDualPlural
Firstagepye agepyāvahi agepyāmahi
Secondagepyathāḥ agepyethām agepyadhvam
Thirdagepyata agepyetām agepyanta


Optative

ActiveSingularDualPlural
Firstgepeyam gepeva gepema
Secondgepeḥ gepetam gepeta
Thirdgepet gepetām gepeyuḥ


MiddleSingularDualPlural
Firstgepeya gepevahi gepemahi
Secondgepethāḥ gepeyāthām gepedhvam
Thirdgepeta gepeyātām geperan


PassiveSingularDualPlural
Firstgepyeya gepyevahi gepyemahi
Secondgepyethāḥ gepyeyāthām gepyedhvam
Thirdgepyeta gepyeyātām gepyeran


Imperative

ActiveSingularDualPlural
Firstgepāni gepāva gepāma
Secondgepa gepatam gepata
Thirdgepatu gepatām gepantu


MiddleSingularDualPlural
Firstgepai gepāvahai gepāmahai
Secondgepasva gepethām gepadhvam
Thirdgepatām gepetām gepantām


PassiveSingularDualPlural
Firstgepyai gepyāvahai gepyāmahai
Secondgepyasva gepyethām gepyadhvam
Thirdgepyatām gepyetām gepyantām


Future

ActiveSingularDualPlural
Firstgepiṣyāmi gepiṣyāvaḥ gepiṣyāmaḥ
Secondgepiṣyasi gepiṣyathaḥ gepiṣyatha
Thirdgepiṣyati gepiṣyataḥ gepiṣyanti


MiddleSingularDualPlural
Firstgepiṣye gepiṣyāvahe gepiṣyāmahe
Secondgepiṣyase gepiṣyethe gepiṣyadhve
Thirdgepiṣyate gepiṣyete gepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgepitāsmi gepitāsvaḥ gepitāsmaḥ
Secondgepitāsi gepitāsthaḥ gepitāstha
Thirdgepitā gepitārau gepitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagepa jagepiva jagepima
Secondjagepitha jagepathuḥ jagepa
Thirdjagepa jagepatuḥ jagepuḥ


MiddleSingularDualPlural
Firstjagepe jagepivahe jagepimahe
Secondjagepiṣe jagepāthe jagepidhve
Thirdjagepe jagepāte jagepire


Benedictive

ActiveSingularDualPlural
Firstgepyāsam gepyāsva gepyāsma
Secondgepyāḥ gepyāstam gepyāsta
Thirdgepyāt gepyāstām gepyāsuḥ

Participles

Past Passive Participle
gepta m. n. geptā f.

Past Active Participle
geptavat m. n. geptavatī f.

Present Active Participle
gepat m. n. gepantī f.

Present Middle Participle
gepamāna m. n. gepamānā f.

Present Passive Participle
gepyamāna m. n. gepyamānā f.

Future Active Participle
gepiṣyat m. n. gepiṣyantī f.

Future Middle Participle
gepiṣyamāṇa m. n. gepiṣyamāṇā f.

Future Passive Participle
gepitavya m. n. gepitavyā f.

Future Passive Participle
gepya m. n. gepyā f.

Future Passive Participle
gepanīya m. n. gepanīyā f.

Perfect Active Participle
jagepvas m. n. jagepuṣī f.

Perfect Middle Participle
jagepāna m. n. jagepānā f.

Indeclinable forms

Infinitive
gepitum

Absolutive
geptvā

Absolutive
-gepya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria