Declension table of ?gepiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegepiṣyamāṇā gepiṣyamāṇe gepiṣyamāṇāḥ
Vocativegepiṣyamāṇe gepiṣyamāṇe gepiṣyamāṇāḥ
Accusativegepiṣyamāṇām gepiṣyamāṇe gepiṣyamāṇāḥ
Instrumentalgepiṣyamāṇayā gepiṣyamāṇābhyām gepiṣyamāṇābhiḥ
Dativegepiṣyamāṇāyai gepiṣyamāṇābhyām gepiṣyamāṇābhyaḥ
Ablativegepiṣyamāṇāyāḥ gepiṣyamāṇābhyām gepiṣyamāṇābhyaḥ
Genitivegepiṣyamāṇāyāḥ gepiṣyamāṇayoḥ gepiṣyamāṇānām
Locativegepiṣyamāṇāyām gepiṣyamāṇayoḥ gepiṣyamāṇāsu

Adverb -gepiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria