Declension table of ?jagepvas

Deva

MasculineSingularDualPlural
Nominativejagepvān jagepvāṃsau jagepvāṃsaḥ
Vocativejagepvan jagepvāṃsau jagepvāṃsaḥ
Accusativejagepvāṃsam jagepvāṃsau jagepuṣaḥ
Instrumentaljagepuṣā jagepvadbhyām jagepvadbhiḥ
Dativejagepuṣe jagepvadbhyām jagepvadbhyaḥ
Ablativejagepuṣaḥ jagepvadbhyām jagepvadbhyaḥ
Genitivejagepuṣaḥ jagepuṣoḥ jagepuṣām
Locativejagepuṣi jagepuṣoḥ jagepvatsu

Compound jagepvat -

Adverb -jagepvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria