Declension table of ?gepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegepiṣyamāṇam gepiṣyamāṇe gepiṣyamāṇāni
Vocativegepiṣyamāṇa gepiṣyamāṇe gepiṣyamāṇāni
Accusativegepiṣyamāṇam gepiṣyamāṇe gepiṣyamāṇāni
Instrumentalgepiṣyamāṇena gepiṣyamāṇābhyām gepiṣyamāṇaiḥ
Dativegepiṣyamāṇāya gepiṣyamāṇābhyām gepiṣyamāṇebhyaḥ
Ablativegepiṣyamāṇāt gepiṣyamāṇābhyām gepiṣyamāṇebhyaḥ
Genitivegepiṣyamāṇasya gepiṣyamāṇayoḥ gepiṣyamāṇānām
Locativegepiṣyamāṇe gepiṣyamāṇayoḥ gepiṣyamāṇeṣu

Compound gepiṣyamāṇa -

Adverb -gepiṣyamāṇam -gepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria