Declension table of ?jagepuṣī

Deva

FeminineSingularDualPlural
Nominativejagepuṣī jagepuṣyau jagepuṣyaḥ
Vocativejagepuṣi jagepuṣyau jagepuṣyaḥ
Accusativejagepuṣīm jagepuṣyau jagepuṣīḥ
Instrumentaljagepuṣyā jagepuṣībhyām jagepuṣībhiḥ
Dativejagepuṣyai jagepuṣībhyām jagepuṣībhyaḥ
Ablativejagepuṣyāḥ jagepuṣībhyām jagepuṣībhyaḥ
Genitivejagepuṣyāḥ jagepuṣyoḥ jagepuṣīṇām
Locativejagepuṣyām jagepuṣyoḥ jagepuṣīṣu

Compound jagepuṣi - jagepuṣī -

Adverb -jagepuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria