Conjugation tables of ?dhan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhanāmi dhanāvaḥ dhanāmaḥ
Seconddhanasi dhanathaḥ dhanatha
Thirddhanati dhanataḥ dhananti


MiddleSingularDualPlural
Firstdhane dhanāvahe dhanāmahe
Seconddhanase dhanethe dhanadhve
Thirddhanate dhanete dhanante


PassiveSingularDualPlural
Firstdhanye dhanyāvahe dhanyāmahe
Seconddhanyase dhanyethe dhanyadhve
Thirddhanyate dhanyete dhanyante


Imperfect

ActiveSingularDualPlural
Firstadhanam adhanāva adhanāma
Secondadhanaḥ adhanatam adhanata
Thirdadhanat adhanatām adhanan


MiddleSingularDualPlural
Firstadhane adhanāvahi adhanāmahi
Secondadhanathāḥ adhanethām adhanadhvam
Thirdadhanata adhanetām adhananta


PassiveSingularDualPlural
Firstadhanye adhanyāvahi adhanyāmahi
Secondadhanyathāḥ adhanyethām adhanyadhvam
Thirdadhanyata adhanyetām adhanyanta


Optative

ActiveSingularDualPlural
Firstdhaneyam dhaneva dhanema
Seconddhaneḥ dhanetam dhaneta
Thirddhanet dhanetām dhaneyuḥ


MiddleSingularDualPlural
Firstdhaneya dhanevahi dhanemahi
Seconddhanethāḥ dhaneyāthām dhanedhvam
Thirddhaneta dhaneyātām dhaneran


PassiveSingularDualPlural
Firstdhanyeya dhanyevahi dhanyemahi
Seconddhanyethāḥ dhanyeyāthām dhanyedhvam
Thirddhanyeta dhanyeyātām dhanyeran


Imperative

ActiveSingularDualPlural
Firstdhanāni dhanāva dhanāma
Seconddhana dhanatam dhanata
Thirddhanatu dhanatām dhanantu


MiddleSingularDualPlural
Firstdhanai dhanāvahai dhanāmahai
Seconddhanasva dhanethām dhanadhvam
Thirddhanatām dhanetām dhanantām


PassiveSingularDualPlural
Firstdhanyai dhanyāvahai dhanyāmahai
Seconddhanyasva dhanyethām dhanyadhvam
Thirddhanyatām dhanyetām dhanyantām


Future

ActiveSingularDualPlural
Firstdhaniṣyāmi dhaniṣyāvaḥ dhaniṣyāmaḥ
Seconddhaniṣyasi dhaniṣyathaḥ dhaniṣyatha
Thirddhaniṣyati dhaniṣyataḥ dhaniṣyanti


MiddleSingularDualPlural
Firstdhaniṣye dhaniṣyāvahe dhaniṣyāmahe
Seconddhaniṣyase dhaniṣyethe dhaniṣyadhve
Thirddhaniṣyate dhaniṣyete dhaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhanitāsmi dhanitāsvaḥ dhanitāsmaḥ
Seconddhanitāsi dhanitāsthaḥ dhanitāstha
Thirddhanitā dhanitārau dhanitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāna dadhana dadhaniva dadhanima
Seconddadhanitha dadhanathuḥ dadhana
Thirddadhāna dadhanatuḥ dadhanuḥ


MiddleSingularDualPlural
Firstdadhane dadhanivahe dadhanimahe
Seconddadhaniṣe dadhanāthe dadhanidhve
Thirddadhane dadhanāte dadhanire


Benedictive

ActiveSingularDualPlural
Firstdhanyāsam dhanyāsva dhanyāsma
Seconddhanyāḥ dhanyāstam dhanyāsta
Thirddhanyāt dhanyāstām dhanyāsuḥ

Participles

Past Passive Participle
dhanta m. n. dhantā f.

Past Active Participle
dhantavat m. n. dhantavatī f.

Present Active Participle
dhanat m. n. dhanantī f.

Present Middle Participle
dhanamāna m. n. dhanamānā f.

Present Passive Participle
dhanyamāna m. n. dhanyamānā f.

Future Active Participle
dhaniṣyat m. n. dhaniṣyantī f.

Future Middle Participle
dhaniṣyamāṇa m. n. dhaniṣyamāṇā f.

Future Passive Participle
dhanitavya m. n. dhanitavyā f.

Future Passive Participle
dhānya m. n. dhānyā f.

Future Passive Participle
dhananīya m. n. dhananīyā f.

Perfect Active Participle
dadhanvas m. n. dadhanuṣī f.

Perfect Middle Participle
dadhanāna m. n. dadhanānā f.

Indeclinable forms

Infinitive
dhanitum

Absolutive
dhantvā

Absolutive
-dhanya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria