तिङन्तावली ?धन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधनति धनतः धनन्ति
मध्यमधनसि धनथः धनथ
उत्तमधनामि धनावः धनामः


आत्मनेपदेएकद्विबहु
प्रथमधनते धनेते धनन्ते
मध्यमधनसे धनेथे धनध्वे
उत्तमधने धनावहे धनामहे


कर्मणिएकद्विबहु
प्रथमधन्यते धन्येते धन्यन्ते
मध्यमधन्यसे धन्येथे धन्यध्वे
उत्तमधन्ये धन्यावहे धन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधनत् अधनताम् अधनन्
मध्यमअधनः अधनतम् अधनत
उत्तमअधनम् अधनाव अधनाम


आत्मनेपदेएकद्विबहु
प्रथमअधनत अधनेताम् अधनन्त
मध्यमअधनथाः अधनेथाम् अधनध्वम्
उत्तमअधने अधनावहि अधनामहि


कर्मणिएकद्विबहु
प्रथमअधन्यत अधन्येताम् अधन्यन्त
मध्यमअधन्यथाः अधन्येथाम् अधन्यध्वम्
उत्तमअधन्ये अधन्यावहि अधन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधनेत् धनेताम् धनेयुः
मध्यमधनेः धनेतम् धनेत
उत्तमधनेयम् धनेव धनेम


आत्मनेपदेएकद्विबहु
प्रथमधनेत धनेयाताम् धनेरन्
मध्यमधनेथाः धनेयाथाम् धनेध्वम्
उत्तमधनेय धनेवहि धनेमहि


कर्मणिएकद्विबहु
प्रथमधन्येत धन्येयाताम् धन्येरन्
मध्यमधन्येथाः धन्येयाथाम् धन्येध्वम्
उत्तमधन्येय धन्येवहि धन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधनतु धनताम् धनन्तु
मध्यमधन धनतम् धनत
उत्तमधनानि धनाव धनाम


आत्मनेपदेएकद्विबहु
प्रथमधनताम् धनेताम् धनन्ताम्
मध्यमधनस्व धनेथाम् धनध्वम्
उत्तमधनै धनावहै धनामहै


कर्मणिएकद्विबहु
प्रथमधन्यताम् धन्येताम् धन्यन्ताम्
मध्यमधन्यस्व धन्येथाम् धन्यध्वम्
उत्तमधन्यै धन्यावहै धन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधनिष्यति धनिष्यतः धनिष्यन्ति
मध्यमधनिष्यसि धनिष्यथः धनिष्यथ
उत्तमधनिष्यामि धनिष्यावः धनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधनिष्यते धनिष्येते धनिष्यन्ते
मध्यमधनिष्यसे धनिष्येथे धनिष्यध्वे
उत्तमधनिष्ये धनिष्यावहे धनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधनिता धनितारौ धनितारः
मध्यमधनितासि धनितास्थः धनितास्थ
उत्तमधनितास्मि धनितास्वः धनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधान दधनतुः दधनुः
मध्यमदधनिथ दधनथुः दधन
उत्तमदधान दधन दधनिव दधनिम


आत्मनेपदेएकद्विबहु
प्रथमदधने दधनाते दधनिरे
मध्यमदधनिषे दधनाथे दधनिध्वे
उत्तमदधने दधनिवहे दधनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधन्यात् धन्यास्ताम् धन्यासुः
मध्यमधन्याः धन्यास्तम् धन्यास्त
उत्तमधन्यासम् धन्यास्व धन्यास्म

कृदन्त

क्त
धन्त m. n. धन्ता f.

क्तवतु
धन्तवत् m. n. धन्तवती f.

शतृ
धनत् m. n. धनन्ती f.

शानच्
धनमान m. n. धनमाना f.

शानच् कर्मणि
धन्यमान m. n. धन्यमाना f.

लुडादेश पर
धनिष्यत् m. n. धनिष्यन्ती f.

लुडादेश आत्म
धनिष्यमाण m. n. धनिष्यमाणा f.

तव्य
धनितव्य m. n. धनितव्या f.

यत्
धान्य m. n. धान्या f.

अनीयर्
धननीय m. n. धननीया f.

लिडादेश पर
दधन्वस् m. n. दधनुषी f.

लिडादेश आत्म
दधनान m. n. दधनाना f.

अव्यय

तुमुन्
धनितुम्

क्त्वा
धन्त्वा

ल्यप्
॰धन्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria