Declension table of ?dhanat

Deva

MasculineSingularDualPlural
Nominativedhanan dhanantau dhanantaḥ
Vocativedhanan dhanantau dhanantaḥ
Accusativedhanantam dhanantau dhanataḥ
Instrumentaldhanatā dhanadbhyām dhanadbhiḥ
Dativedhanate dhanadbhyām dhanadbhyaḥ
Ablativedhanataḥ dhanadbhyām dhanadbhyaḥ
Genitivedhanataḥ dhanatoḥ dhanatām
Locativedhanati dhanatoḥ dhanatsu

Compound dhanat -

Adverb -dhanantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria