Declension table of ?dhanamāna

Deva

MasculineSingularDualPlural
Nominativedhanamānaḥ dhanamānau dhanamānāḥ
Vocativedhanamāna dhanamānau dhanamānāḥ
Accusativedhanamānam dhanamānau dhanamānān
Instrumentaldhanamānena dhanamānābhyām dhanamānaiḥ dhanamānebhiḥ
Dativedhanamānāya dhanamānābhyām dhanamānebhyaḥ
Ablativedhanamānāt dhanamānābhyām dhanamānebhyaḥ
Genitivedhanamānasya dhanamānayoḥ dhanamānānām
Locativedhanamāne dhanamānayoḥ dhanamāneṣu

Compound dhanamāna -

Adverb -dhanamānam -dhanamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria