Declension table of ?dhanamāna

Deva

NeuterSingularDualPlural
Nominativedhanamānam dhanamāne dhanamānāni
Vocativedhanamāna dhanamāne dhanamānāni
Accusativedhanamānam dhanamāne dhanamānāni
Instrumentaldhanamānena dhanamānābhyām dhanamānaiḥ
Dativedhanamānāya dhanamānābhyām dhanamānebhyaḥ
Ablativedhanamānāt dhanamānābhyām dhanamānebhyaḥ
Genitivedhanamānasya dhanamānayoḥ dhanamānānām
Locativedhanamāne dhanamānayoḥ dhanamāneṣu

Compound dhanamāna -

Adverb -dhanamānam -dhanamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria