Conjugation tables of ?de

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdayāmi dayāvaḥ dayāmaḥ
Seconddayasi dayathaḥ dayatha
Thirddayati dayataḥ dayanti


MiddleSingularDualPlural
Firstdaye dayāvahe dayāmahe
Seconddayase dayethe dayadhve
Thirddayate dayete dayante


PassiveSingularDualPlural
Firstdīye dīyāvahe dīyāmahe
Seconddīyase dīyethe dīyadhve
Thirddīyate dīyete dīyante


Imperfect

ActiveSingularDualPlural
Firstadayam adayāva adayāma
Secondadayaḥ adayatam adayata
Thirdadayat adayatām adayan


MiddleSingularDualPlural
Firstadaye adayāvahi adayāmahi
Secondadayathāḥ adayethām adayadhvam
Thirdadayata adayetām adayanta


PassiveSingularDualPlural
Firstadīye adīyāvahi adīyāmahi
Secondadīyathāḥ adīyethām adīyadhvam
Thirdadīyata adīyetām adīyanta


Optative

ActiveSingularDualPlural
Firstdayeyam dayeva dayema
Seconddayeḥ dayetam dayeta
Thirddayet dayetām dayeyuḥ


MiddleSingularDualPlural
Firstdayeya dayevahi dayemahi
Seconddayethāḥ dayeyāthām dayedhvam
Thirddayeta dayeyātām dayeran


PassiveSingularDualPlural
Firstdīyeya dīyevahi dīyemahi
Seconddīyethāḥ dīyeyāthām dīyedhvam
Thirddīyeta dīyeyātām dīyeran


Imperative

ActiveSingularDualPlural
Firstdayāni dayāva dayāma
Seconddaya dayatam dayata
Thirddayatu dayatām dayantu


MiddleSingularDualPlural
Firstdayai dayāvahai dayāmahai
Seconddayasva dayethām dayadhvam
Thirddayatām dayetām dayantām


PassiveSingularDualPlural
Firstdīyai dīyāvahai dīyāmahai
Seconddīyasva dīyethām dīyadhvam
Thirddīyatām dīyetām dīyantām


Future

ActiveSingularDualPlural
Firstdeṣyāmi deṣyāvaḥ deṣyāmaḥ
Seconddeṣyasi deṣyathaḥ deṣyatha
Thirddeṣyati deṣyataḥ deṣyanti


MiddleSingularDualPlural
Firstdeṣye deṣyāvahe deṣyāmahe
Seconddeṣyase deṣyethe deṣyadhve
Thirddeṣyate deṣyete deṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdātāsmi dātāsvaḥ dātāsmaḥ
Seconddātāsi dātāsthaḥ dātāstha
Thirddātā dātārau dātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadau dadiva dadima
Seconddaditha dadātha dadathuḥ dada
Thirddadau dadatuḥ daduḥ


MiddleSingularDualPlural
Firstdade dadivahe dadimahe
Seconddadiṣe dadāthe dadidhve
Thirddade dadāte dadire


Benedictive

ActiveSingularDualPlural
Firstdīyāsam dīyāsva dīyāsma
Seconddīyāḥ dīyāstam dīyāsta
Thirddīyāt dīyāstām dīyāsuḥ

Participles

Past Passive Participle
dīta m. n. dītā f.

Past Active Participle
dītavat m. n. dītavatī f.

Present Active Participle
dayat m. n. dayantī f.

Present Middle Participle
dayamāna m. n. dayamānā f.

Present Passive Participle
dīyamāna m. n. dīyamānā f.

Future Active Participle
deṣyat m. n. deṣyantī f.

Future Middle Participle
deṣyamāṇa m. n. deṣyamāṇā f.

Future Passive Participle
dātavya m. n. dātavyā f.

Future Passive Participle
deya m. n. deyā f.

Future Passive Participle
dayanīya m. n. dayanīyā f.

Perfect Active Participle
dadivas m. n. daduṣī f.

Perfect Middle Participle
dadāna m. n. dadānā f.

Indeclinable forms

Infinitive
dātum

Absolutive
dītvā

Absolutive
-dīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria