तिङन्तावली ?दे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदयति दयतः दयन्ति
मध्यमदयसि दयथः दयथ
उत्तमदयामि दयावः दयामः


आत्मनेपदेएकद्विबहु
प्रथमदयते दयेते दयन्ते
मध्यमदयसे दयेथे दयध्वे
उत्तमदये दयावहे दयामहे


कर्मणिएकद्विबहु
प्रथमदीयते दीयेते दीयन्ते
मध्यमदीयसे दीयेथे दीयध्वे
उत्तमदीये दीयावहे दीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदयत् अदयताम् अदयन्
मध्यमअदयः अदयतम् अदयत
उत्तमअदयम् अदयाव अदयाम


आत्मनेपदेएकद्विबहु
प्रथमअदयत अदयेताम् अदयन्त
मध्यमअदयथाः अदयेथाम् अदयध्वम्
उत्तमअदये अदयावहि अदयामहि


कर्मणिएकद्विबहु
प्रथमअदीयत अदीयेताम् अदीयन्त
मध्यमअदीयथाः अदीयेथाम् अदीयध्वम्
उत्तमअदीये अदीयावहि अदीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदयेत् दयेताम् दयेयुः
मध्यमदयेः दयेतम् दयेत
उत्तमदयेयम् दयेव दयेम


आत्मनेपदेएकद्विबहु
प्रथमदयेत दयेयाताम् दयेरन्
मध्यमदयेथाः दयेयाथाम् दयेध्वम्
उत्तमदयेय दयेवहि दयेमहि


कर्मणिएकद्विबहु
प्रथमदीयेत दीयेयाताम् दीयेरन्
मध्यमदीयेथाः दीयेयाथाम् दीयेध्वम्
उत्तमदीयेय दीयेवहि दीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदयतु दयताम् दयन्तु
मध्यमदय दयतम् दयत
उत्तमदयानि दयाव दयाम


आत्मनेपदेएकद्विबहु
प्रथमदयताम् दयेताम् दयन्ताम्
मध्यमदयस्व दयेथाम् दयध्वम्
उत्तमदयै दयावहै दयामहै


कर्मणिएकद्विबहु
प्रथमदीयताम् दीयेताम् दीयन्ताम्
मध्यमदीयस्व दीयेथाम् दीयध्वम्
उत्तमदीयै दीयावहै दीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदेष्यति देष्यतः देष्यन्ति
मध्यमदेष्यसि देष्यथः देष्यथ
उत्तमदेष्यामि देष्यावः देष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदेष्यते देष्येते देष्यन्ते
मध्यमदेष्यसे देष्येथे देष्यध्वे
उत्तमदेष्ये देष्यावहे देष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदाता दातारौ दातारः
मध्यमदातासि दातास्थः दातास्थ
उत्तमदातास्मि दातास्वः दातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददौ ददतुः ददुः
मध्यमददिथ ददाथ ददथुः दद
उत्तमददौ ददिव ददिम


आत्मनेपदेएकद्विबहु
प्रथमददे ददाते ददिरे
मध्यमददिषे ददाथे ददिध्वे
उत्तमददे ददिवहे ददिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीयात् दीयास्ताम् दीयासुः
मध्यमदीयाः दीयास्तम् दीयास्त
उत्तमदीयासम् दीयास्व दीयास्म

कृदन्त

क्त
दीत m. n. दीता f.

क्तवतु
दीतवत् m. n. दीतवती f.

शतृ
दयत् m. n. दयन्ती f.

शानच्
दयमान m. n. दयमाना f.

शानच् कर्मणि
दीयमान m. n. दीयमाना f.

लुडादेश पर
देष्यत् m. n. देष्यन्ती f.

लुडादेश आत्म
देष्यमाण m. n. देष्यमाणा f.

तव्य
दातव्य m. n. दातव्या f.

यत्
देय m. n. देया f.

अनीयर्
दयनीय m. n. दयनीया f.

लिडादेश पर
ददिवस् m. n. ददुषी f.

लिडादेश आत्म
ददान m. n. ददाना f.

अव्यय

तुमुन्
दातुम्

क्त्वा
दीत्वा

ल्यप्
॰दीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria