Declension table of ?dītavatī

Deva

FeminineSingularDualPlural
Nominativedītavatī dītavatyau dītavatyaḥ
Vocativedītavati dītavatyau dītavatyaḥ
Accusativedītavatīm dītavatyau dītavatīḥ
Instrumentaldītavatyā dītavatībhyām dītavatībhiḥ
Dativedītavatyai dītavatībhyām dītavatībhyaḥ
Ablativedītavatyāḥ dītavatībhyām dītavatībhyaḥ
Genitivedītavatyāḥ dītavatyoḥ dītavatīnām
Locativedītavatyām dītavatyoḥ dītavatīṣu

Compound dītavati - dītavatī -

Adverb -dītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria