Declension table of ?dayantī

Deva

FeminineSingularDualPlural
Nominativedayantī dayantyau dayantyaḥ
Vocativedayanti dayantyau dayantyaḥ
Accusativedayantīm dayantyau dayantīḥ
Instrumentaldayantyā dayantībhyām dayantībhiḥ
Dativedayantyai dayantībhyām dayantībhyaḥ
Ablativedayantyāḥ dayantībhyām dayantībhyaḥ
Genitivedayantyāḥ dayantyoḥ dayantīnām
Locativedayantyām dayantyoḥ dayantīṣu

Compound dayanti - dayantī -

Adverb -dayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria