Declension table of ?dayat

Deva

MasculineSingularDualPlural
Nominativedayan dayantau dayantaḥ
Vocativedayan dayantau dayantaḥ
Accusativedayantam dayantau dayataḥ
Instrumentaldayatā dayadbhyām dayadbhiḥ
Dativedayate dayadbhyām dayadbhyaḥ
Ablativedayataḥ dayadbhyām dayadbhyaḥ
Genitivedayataḥ dayatoḥ dayatām
Locativedayati dayatoḥ dayatsu

Compound dayat -

Adverb -dayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria